World Languages, asked by Chineseschampu, 2 months ago

अथ निरन्तरं वर्धमानेन प्रदूषणेन मानवजातिः विविधैः रोगैः आक्रान्ता दृश्यते | वैज्ञानिकाः प्रदूषणसमस्यायाः समाधाने दिवानिशं प्रयतन्ते किन्तु यावद् देशस्य जनता पर्यावरणस्य रक्षणे कृतसंकल्पा न भविष्यति , तावद् इयं समस्या तथैव स्थास्यति | जनैः सम्यग् ज्ञातव्यं यत् पर्यावरणस्य रक्षणे अस्माकं रक्षणं भविष्यति | एतदर्थं स्थाने-स्थाने वृक्षाः रोपणीयाः | वनानां छेदनं रोद्धव्यम् | पवनः शुद्धःभवेत् तदर्थम् प्रयत्नः करणीयः |
(क) केषां छेदनं रोद्धव्यम् ? *
वनानाम्
पुस्तकानाम्
समयानाम्
(ख) कस्य रक्षणे अस्माकं रक्षणं भविष्यति ? *
1 point
विद्यालयस्य
फलस्य
पर्यावरणस्य
(ग) निरन्तरं किं वर्धते ? *
वृष्टि:
शैत्यम्
प्रदूषणम्
(घ) ‘समस्या’ अस्य पदस्य विशेषणपदं लिखत ? *
इयं
तथैव
स्थास्यति
(ङ) ‘वायु:’ पदस्य पर्यायपदं लिखत । *
पवनः
शुद्धः
प्रयत्नः​

Answers

Answered by shriyakamal506
9

Answer:

(क) केषां छेदनं रोद्धव्यम् ? *

1)वनानाम्

2)पुस्तकानाम्

3)समयानाम्

ans = वनानाम्

Answered by Rameshjangid
0

(क) वनानाम् छेदनं रोद्धव्यम् |

अन्य विकल्पों की जानकारी -

● पुस्तकानाम् छेदनं रोद्धव्यम् न अस्ति ।

● समयानाम् छेदनं अपि रोद्धव्यम् न अस्ति ।

(ख) पर्यावरणस्य रक्षणे अस्माकं रक्षणं भविष्यति |

● अनुच्छेद अनुसारेण विद्यालयस्य रक्षणे अस्माकं रक्षणं न भविष्यति |

● फलस्य रक्षणे अस्माकं रक्षणं कदापि न भविष्यति |

(ग) निरन्तरं प्रदूषणम् वर्धते |

● वृष्टि: निरन्तरं न वर्धते अपितु इयं हानिकारक: संजायते ।

● शैत्यम् निरन्तरं न वर्धते |

(घ) ‘समस्या’ अस्य पदस्य विशेषणपदं : - इयं

● अनुच्छेद अनुसारेण तथैव अस्य पदस्य अव्ययपदं अस्ति ।

● स्थास्यति अस्य पदस्य क्रियापदं अस्ति ।

(ङ) ‘वायु:’ पदस्य पर्यायपदं लिखत : - पवनः

● शुद्धः पदस्य पर्यायपदं : - शुचि

● प्रयत्नः पदस्य पर्यायपदं : - चेष्टा

गद्यांश का सार

इस गद्यांश में दिन प्रतिदिन बढ़ रहे प्रदूषण के बारे में लोगो को अवगत कराया गया है । प्रदूषण से सम्पूर्ण मानव जाति खतरे में है । इससे अनेक रोग उत्पन्न होते हैं । इससे पर्यावरण भी खतरे में है । अतः हम सभी को पर्यावरण के प्रति जागरूक होकर एक सच्चे नागरिक का कर्तव्य निभाना चाहिए । इसके लिए हमे हर जगह ज्यादा से ज्यादा वृक्ष लगाने चाहिए । साथ ही वृक्षों को काटने से रोकना चाहिए तभी हम स्वच्छ हवा में सांस ले पाएंगे ।

For more questions

https://brainly.in/question/36244077

https://brainly.in/question/33570850

#SPJ3

Similar questions