India Languages, asked by gamergrl2204, 2 months ago

अद्य बने पशु महोत्सवः अस्ति मञ्चस्य उपरि सिंह: विराजते। आकाशे सर्वत्र मेघाः सन्ति। मेघान् दृष्ट्वा मयूरा: वृक्षाणाम् अध: नृत्यन्ति। पशवः इतस्ततः भ्रमन्ति। सर्पः कोटरात् बहिः आगच्छति सर्पात् भीता: पशव: कोलाहलं कुर्वन्ति । कोलाहलं श्रुत्वा सिंहः उच्चै: गर्जति आदिशति च-भोः। कोलाहलं मा कुरुत। भृणुत-अस्माकं जीवनं वृक्षान् विना असम्भवम्। वृक्षा: फलानि छायां च दत्त्वा अस्मान् उपकुर्वन्ति । अतः अस्माभिः वने नूनं वृक्षाः रक्षणीयाः । वृक्षा: देववत् जनान् रक्षन्ति। ते धरायाः उपरि साक्षात्देवाः

(i) सिंहः किम् आदिशति ?

(ii) अस्माभिः के रक्षणीयाः ?

(iii) सात् भीता: के आसन् ?

(iv) मेघा: कुत्र सन्ति ?​

Answers

Answered by Anonymous
1

Answer:

ഞാനും മലയാളി ആണേ എന്നെയും ഒന്ന് ഫോളോ

Explanation:

Similar questions