Psychology, asked by preetinirmalkar036, 9 months ago

अथ यावत् शक्रः अग्रे सरति तावत् स समुत्पततः रथस्य अग्रे आगतानि शाल्मलीवृक्षे गरुडनीडानि पश्यति।
दृष्ट्वैव स करुणापर: मातलिम् उवाच 'अजातपक्ष-पक्षिशावकैः युक्ता: एते खगालया: रथवेगेन ते यथा
अध: न पतेयुः' तथा मे रथं वाहय।"​

Answers

Answered by nihalrathish24
3

Answer:

ljygw ed gjhfegfeqdujhvjadjhgdevfergdeygpy

Similar questions