Hindi, asked by rupaliram27, 3 months ago

अधोलिखितं अपठितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि चिनुत - ज्ञानप्राप्ति कृते अनेकानि साधनानि भवन्ति । कक्षायां वयं पुस्तकेभ्य: ज्ञानं प्राप्नुम:, परं व्यावहारिकं ज्ञानं जगत: प्राप्तुं शक्यते, यदि जीवनाय परमोपयोगी व्यावहारिकज्ञानस्य प्राप्तिकृते लोकव्यवहार: सर्वाधिकं महत्त्वपूर्णं साधनमस्ति । लोकव्यवहारज्ञानं देशस्य विभिन्नप्रदेशानां पर्यटनेन सरलतया भवति । सममेव तत्रत्य- संस्कृति-वेषभूषा-वातावरण-भूगोल-इतिहास-उत्सव-प्रथादीनां विषयाणां ज्ञानं भवति । एतदेव कारणं यद् विद्यालयेषु छात्राणां कृते अवकाशकाले शैक्षणिकयात्राया: आयोजनं क्रियते ।

Your answer
अधोलिखितं अपठितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि चिनुत - ज्ञानप्राप्ति कृते अनेकानि साधनानि भवन्ति । कक्षायां वयं पुस्तकेभ्य: ज्ञानं प्राप्नुम:, परं व्यावहारिकं ज्ञानं जगत: प्राप्तुं शक्यते, यदि जीवनाय परमोपयोगी व्यावहारिकज्ञानस्य प्राप्तिकृते लोकव्यवहार: सर्वाधिकं महत्त्वपूर्णं साधनमस्ति । लोकव्यवहारज्ञानं देशस्य विभिन्नप्रदेशानां पर्यटनेन सरलतया भवति । सममेव तत्रत्य- संस्कृति-वेषभूषा-वातावरण-भूगोल-इतिहास-उत्सव-प्रथादीनां विषयाणां ज्ञानं भवति । एतदेव कारणं यद् विद्यालयेषु छात्राणां कृते अवकाशकाले शैक्षणिकयात्राया: आयोजनं क्रियते ।


Answers

Answered by santoshsiwangmailcom
1

Answer:

अधोलिखितं अपठितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि चिनुत - ज्ञानप्राप्ति कृते अनेकानि साधनानि भवन्ति । कक्षायां वयं पुस्तकेभ्य: ज्ञानं प्राप्नुम:, परं व्यावहारिकं ज्ञानं जगत: प्राप्तुं शक्यते, यदि जीवनाय परमोपयोगी व्यावहारिकज्ञानस्य प्राप्तिकृते लोकव्यवहार: सर्वाधिकं महत्त्वपूर्णं साधनमस्ति । लोकव्यवहारज्ञानं देशस्य विभिन्नप्रदेशानां पर्यटनेन सरलतया भवति । सममेव तत्रत्य- संस्कृति-वेषभूषा-वातावरण-भूगोल-इतिहास-उत्सव-प्रथादीनां विषयाणां ज्ञानं भवति । एतदेव कारणं यद् विद्यालयेषु छात्राणां कृते अवकाशकाले शैक्षणिकयात्राया: आयोजनं क्रियते ।

Your answer

अधोलिखितं अपठितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि चिनुत - ज्ञानप्राप्ति कृते अनेकानि साधनानि भवन्ति । कक्षायां वयं पुस्तकेभ्य: ज्ञानं प्राप्नुम:, परं व्यावहारिकं ज्ञानं जगत: प्राप्तुं शक्यते, यदि जीवनाय परमोपयोगी व्यावहारिकज्ञानस्य प्राप्तिकृते लोकव्यवहार: सर्वाधिकं महत्त्वपूर्णं साधनमस्ति । लोकव्यवहारज्ञानं देशस्य विभिन्नप्रदेशानां पर्यटनेन सरलतया भवति । सममेव तत्रत्य- संस्कृति-वेषभूषा-वातावरण-भूगोल-इतिहास-उत्सव-प्रथादीनां विषयाणां ज्ञानं भवति । एतदेव कारणं यद् विद्यालयेषु छात्राणां कृते अवकाशकाले शैक्षणिकयात्राया: आयोजनं क्रियते ।

Similar questions