अधोलिखितं गद्यांशं पठित्वा एतदाधारित प्रश्नानाम् उत्तराणि यथानिर्देशं लिखत [10]
मानव-जीवने श्रमस्य महत्त्वं सर्वे जनाः जानन्ति। मानवः श्रममाश्रित्येव सुखसमृद्धिं प्राप्नोति। जनः सुखं वाञ्छति, मनोरथं पूरयितुमभिलपति, जीवने समुन्नतिं कांक्षते, तत्सर्वस्य साधनं श्रममेव वर्तते। श्रम एव मानवस्य स्वाभिमानं शारीरिक-शक्तिं च प्रसारयति, सर्वेषु कार्येषु तस्य दक्षतामापादयति। अतएव श्रमेणैव सर्वत्र साफल्यं मिलति।
Answers
Answer:
महाराणा-प्रतापस्य छत्रपति शिवाजिमहाराजस्य चाऽनन्तरं महाराजः सूरजमल्लः एव सः वीरः यःउत्साह-साहस- चातुरीदृढ़तादिबलेन मुगलसाम्राज्यस्य उपरि प्रत्यक्ष प्रहारम् अकरोत्।
Explanation:
अधोलिखितस्य गद्यांशस्य सप्रसंग हिन्दीभाषायाम् अनुवादं लिखत
तत्समक्षं मुगलानाम् अहङ्कारस्य नैकवारं पराजयः अभवत्। मीरबख्शी सलावतखान-सदृशः शासकोऽपि तेन सह सन्धिं करोति यद् अद्यारभ्य अहं पिप्पलवृक्षच्छेदनं-गोहननं-मन्दिरादिध्वंसनं च नैव करिष्यामि। इदं सूरजमल्लस्य प्रभावशालतायाः एकं निदर्शनम्। तदानीन्तन: न कोऽपि भारतीय-शासक: मल्लेन तुल्यः दृश्यते। अष्टादश-शताब्दस्य प्रायशः सर्वेऽपि इतिहासज्ञाः वृत्तान्त-लेखकाश्च तं मुक्तकण्ठं प्रशंसन्ति।
अथवा
अथ कूपम् आसाद्य अरघट्टघटिकामार्गेण सर्पस्तेन सह तस्यालयं गतः। ततश्च गङ्गदत्तेन कृष्णसर्प कोटरे धृत्वा दर्शितास्ते दायादाः। ते च तेन शनैः शनैर्भक्षिताः। अथ मण्डूकाभावे सर्पणाभिहितम्- “भद्र, नि:शेषितास्ते रिपवः। तत् प्रयच्छान्यन्मे किञ्चित् भोजनं यतोऽहं त्वयात्रानीतः। गङ्गदत्त आहे- भद्र, कृतं त्वया मित्रकृत्यं, तत्साम्प्रतमनेनैव घटिकायन्त्रमार्गेण गम्यताम्’ इति। सर्प आह भो गङ्गदत्त, न सम्यगभिहितं त्वया। कथमहं तत्र गच्छामि? मदीयं बिलदुर्गमन्येन रुद्धं भविष्यति। तस्मादत्रस्थस्य मे मण्डूकमेकैकं स्ववर्गीय प्रयच्छ। नो चेत् सर्वानपि भक्षयिष्यामि” इति।