World Languages, asked by scchouhan697, 3 months ago


अधोलिखित गद्यांशं पठित्वा हिन्दी अनुवादं कुरुत
एतत आम्रम । किम् एतत्. कटफकम् अस्ति ? न तत् तु मधुरम् अस्ति ।​

Answers

Answered by jasmeenkaurdourka
2

Answer:

संस्कृतभाषायाम् सर्वनामशब्दानां रूपाणि त्रिषु लिङ्गेषुभवन्ति। (संस्कृत में सर्वनाम शब्दों के रूप तीनों लिंगों में होते हैं। In Sanskrit Pronouns are declined in all three genders.)

तत्, एतत्, किम्, अस्मद्, युष्मद्, इदम् इति सर्वनाम-शब्दानां रूपाणि अध: दत्तानि । सर्वनाम-पदानां प्रयोगः अपि प्रदर्शितः। (नीचे तत् आदि सर्वनामों के रूप दिए गए हैं; सर्वनाम पदों का प्रयोग भी दर्शाया गया है। Given below is the declension and usage of pronouns viz. तत्, एतत् etc.)

Similar questions
Math, 3 months ago