India Languages, asked by kotgiregeeta1168, 8 months ago

अधोलिखित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत तत् श्रुत्वा व्याघ्रः सन्त्रस्तः तमाह ‘भो भागिनेय ! देहि मे प्राणदक्षिणाम् त्वया तस्य अत्र चिराय आयातस्य अपि मदीया काऽपि वार्ता न आख्येया।’ एवमभिधाय सत्वरं पलायञ्चक्रे । अथ गते व्याख्ने, तत्र कश्चित् द्वीपी समायात तमपि दृष्ट्वा असौ व्यचिन्तयंत दृढदंष्ट्रोऽयं चित्रकः। तदस्य पाश्र्वादस्य गजस्य यथा चर्मच्छेदो भवति तथा करोमि। एवं निश्चित्य, तमप्युवाच– भो भगिनीसुत ! किमिति चिरात् दृष्टोऽसि? कथञ्च बुभुक्षितः इव लक्ष्यसे? तदतिथिरस मे। तदेष गजः सिंहेन हतसिस्तष्ठति, अहञ्चास्य तदादिष्टो रक्षपालः। परं तथापि यावत्सिंहोः न समायाति, तावदस्य गजस्य मांस भक्षयित्वा, तृप्तिं कृत्वा द्रुततरं व्रज’।
(क) ‘देहि मे प्राणदक्षिणाम्’ इति कः कथयति? (पूर्णवाक्येन उत्तरं दीयताम्) (ख) अहं तदादिष्टो रक्षपालः इति कस्य कथनम् ? (ग) शृगालं व्याघ्रः किम् अकथयत् ?

Answers

Answered by ashokkumarr1031986
0

Answer:

sorry I can't understand your language please tell in Hindi please mark as a brain list me

Similar questions