India Languages, asked by hirthik5203, 9 months ago

अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत एवं समतिक्रमित्सु केषुचिद्दिवसेषु राजा चन्द्रापीडस्य यौवराज्याभिषेकं चिकीर्षुः प्रतीहारानुपकर संभार संग्रहार्थमादिदेश। समुपस्थितयौवराज्याभिषेकं च तं कदाचिद् दर्शनार्थमागतमारूढविनयमपि विनीततरमिच्छन् कर्तुं शुकनास: सविस्तरमुवाचतात चन्द्रापीड! विदितवेदितव्यस्य अधीतसर्वशास्त्रस्य ते नाल्पमप्युपदेष्ट्रव्यमस्ति । केवलं च निसर्गत एवातिगहनं तमो यौवनप्रभवम् । अपरिणामोपशमो दारुणो लक्ष्मीमदः। कष्टं परमैश्वर्यतिमिरान्धत्वम्, अतितीव्रदर्पदाहज्वरोष्मा, विषम विषयविषास्वादमोहः।
(क) राजा कस्य यौवराज्याभिषेक चिकीर्षुः? (पूर्णवाक्येन उत्तरं दीयताम्।) (ख) यौवराज्याभिषेकाय इच्छुकः राजा किमकरोत् ? (ग) अनुच्छेदे ‘केषुञ्चित्’ इति पदं कस्य विशेष्यस्य विशेषणपदम् ? ‘शुकनासः सविस्तरमुवाच’ अत्र उवाच’ इति क्रियापदस्य कर्तृपद किम् अस्ति?

Answers

Answered by ashokkumarr1031986
0

Answer:

sorry I can't understand your language please tell in Hindi

Similar questions