India Languages, asked by nikku63, 5 months ago

अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत -''शास्त्रेषु गुरो: बहुमहत्त्वं वर्णितम् अस्ति । गुरु: शिष्यं मनुष्यं करोति । आदर्श: गुरु: स: अस्ति, य: यथा छात्रान् उपदिशति, तथैव स्वयम् अपि आचरणं करोति । छात्रा: गुरुं दृष्ट्वा, तस्य आचरणं च दृष्ट्वा, तथैव आचरणं कुर्वन्ति । आदर्शगुरो: कर्तव्यम् अस्ति यत् स शिष्यं पुत्रवत् गणयेत्, तं पापात् निवारयेत्, तं सन्मार्गम् आनयेत्, तं सत्कर्मसु योजयेत्, तं हितकार्येषु नियोजयेत्, तं सर्वा: विद्या: स्नेहेन पाठयेत् । आदर्श: गुरु: सदा छात्राणाम् हितम् इच्छति । शिष्याणाम् हितार्थं बहूनि दु:खानि अपि सहते, परन्तु सदैव तेषां हितं करोति । सः सदा स्वसमयं पठने पाठने च यापयति । सः आस्तिक: धार्मिक: विनीत: सुशील: सदाचारी च भवति । सः सदैव वन्दनीय: भवति ।

11. कुत्र गुरो: बहुमहत्त्वं वर्णितम् अस्ति ?

1 point

शास्त्रेषु

विद्यालयेषु

देवालयेषु

Clear selection

12. गुरु: कं मनुष्यं करोति?

1 point

मनुजं

शिष्यम्

पशुम्

Clear selection

13. गुरु: यथा उपदिशति, तथैव स्वयं किम् करोति?

1 point

आचरणम्

कार्यम्

वदति

Clear selection

14.आदर्श: गुरु: छात्राणाम् किम् इच्छति?

1 point

अहितम्

पराजयम्

हितम्

Clear selection

15. क: सदैव वन्दनीय: भवति ?

1 point

गुरु:

जन:

गायक:

Clear selection

16. 'छात्राणाम् ' अत्र का विभक्ति : ?

1 point

चतुर्थी

पञ्चमी

षष्ठी

Clear selection

17. गुरु: शिष्यं मनुष्यं करोति |'' अत्र कर्तृपदं किम् ?

1 point

गुरु:

शिष्यं

मनुष्यं

Clear selection

18. 'सः आस्तिक: धार्मिक: विनीत: सुशील: सदाचारी च भवति ।' अत्र क्रियापदं किम् ?

1 point

स:

भवति



19. ''आदर्श: गुरु: स: अस्ति | '' अत्र विशेषणपदं किम् ?

1 point

स:

गुरु:

आदर्श:

20. ''सः सदा स्वसमयं पठने पाठने च यापयति ।''

1 point

पठने



यापयति

Answers

Answered by anuragtiwari77410
0

Explanation:

where answer the following questions

Similar questions