Hindi, asked by parbinaktar2018, 4 months ago

अधोलिखित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत -
एकस्मिन् वने शृगालः बकः च निवसतः स्म । तयोः मित्रता आसीत् । एकदा प्रातः शृगालः
बकम् अवदत्- “मित्र ! श्वः त्वं मया सह भोजनं कुरु ।“ शृगालस्य निमन्त्रेण बकः प्रसन्नः अभवत् ।
अग्रिमे दिने सः भोजनाय शृगालस्य निवासम् अगच्छत् । कुटिलस्वभावः शृगालः स्थाल्यां बकाय
क्षीरोदनम् अयच्छत् । बकम् अवदत् च “ मित्र ! अस्मिन् पात्रे आवाम् अधुना सहैव खादावः ।"
एकपदेन उत्
1. कस्य निमन्त्रेण बकः प्रसन्नः अभवत् ?
2. शृगालः बकः च कुत्र निवसतः स्म ?..
3. बकः अग्रिमे दिने भोजनाय कुत्र अगच्छत् ?....
4. शृगालस्य कीदृशः स्वभाव: आसीत् ?....
पूर्णवाक्येन उत्तरत -
1. कुटिल स्वभावः शृगालः कस्मिन् बकाय क्षीरोदनम् अयच्छत् ?
2. एकदा शृगालः बकं किम् अवदत् ?​

Answers

Answered by internetsathi03
5

एकदा शृगालः बकं किम् अवदत् ?

Similar questions