Hindi, asked by ssharma6117, 2 months ago

अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत रामायणम् इतिहासः न तु पुराणम् इति भारतीया श्रद्धा । या घटना प्रवृत्ता तां विवृणोति इतिहासः । किन्तु पुराणं तथा न भवति , तत्र भक्ति - श्रद्धादीनाम् उत्पादनाय कथा कल्पते । पुराणेषु अपि कुत्रचित् ऐतिहासिकाः अंशाः समाविष्टाः भवन्ति । इतिहासग्रन्थे तु यद् वर्णयते तत् समग्रं वास्तविकं भवति ।वर्णनादिषु कविकल्पना स्यात् चेदपि वृत्तं तु वास्तविकमेव भवति । रामायणमहाभारतयोः ऐतिहासिकताविषये भारतीयानां कदापि सन्देहः नास्ति । किन्तु आधुनिकाः इतिहासपुराणयोः भेदस्य अवगमने असमर्थाः सन्ति । येन विस्तरेण कथा वर्णयते सः ग्रन्थः पुराणतुल्यः इति तेषां मतम् अस्ति । रामायणस्य ऐतिहासिकताविषये मान्येन पुष्करभटनागर - महोदयेन कश्चन सफलः प्रयासः कृतः ।आधुनिकं तन्त्रांशम् उपयुज्य सः रामायणे वर्णिताः खगोलीयघटनाः वास्तविकाः एव इति सप्रमाणं निरूपितवान् अस्ति ।
1. रामायणं किम् अस्ति ? ( एकपदेन उत्तरत ) 2. या घटना प्रवृत्ता तां कः विवृणोति ? ( पूर्णवाक्येन उत्तरत )
3. पुराणेषु का कल्पते ? ( पूर्णवाक्येन उत्तरत ) 4. उपर्युक्तगद्यांशस्य तृतीयांशरूपेण सारः लिखत ।
5. अस्य गद्यांशस्य उचितं शीर्षकं लिखत ।​

Answers

Answered by joshua862
0

Answer:

tgdxxdddddddddddddddd

Explanation:

Similar questions