Hindi, asked by jsbhatia5238, 1 month ago

अधोलिखितं गद्यांशं पठित्वा
प्रश्नानाम् उत्तराणि
पूर्णवाक्येन लिखत ।
एषः समुद्रतटः । अत्र जनाः
पर्यटनाय आगच्छन्ति । केचन
तरङ्गैः क्रीडन्ति । केचन च
नौकाभिः जलविहारं कुर्वन्ति ।
बालिकाः बालकाः च बालुकाभिः
बालुकागृहं रचयन्ति । मध्ये मध्ये
तरङ्गाः बालुकागृहं प्रवाहयन्ति ।
एषा क्रीडा प्रचलति एव ।
समुद्रतटाः न केवलं
पर्यटनस्थानानि । अत्र
मत्स्यजीविनः अपि स्वजीविका
चालयन्ति ।​

Answers

Answered by subratanath454
0

Answer:

no question here...only the story

Similar questions