India Languages, asked by punamkumari1985jhark, 16 days ago

अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उचितम् विकल्पं चिनुत-

सूर्योदयात्पूर्वमेव सा तत्रोपस्थिता। वृक्षस्योपरि विलोक्य सा च आश्चर्यचकिता सञ्जाता यत् तत्र स्वर्णमय: प्रासाद: वर्तते। यदा काक: शयित्वा प्रबुद्धस्तदा तेन स्वर्णगवाक्षात्कथितं "हंहो बाले! त्वमागता, तिष्ठ, अहं त्वत्कृते सोपानमवतारयामि, तत्कथय स्वर्णमयं,रजतमयं ताम्रमयं वा? कन्या अवदत्- "अहं निर्धनमातु: दुहिता अस्मि। ताम्रसोपानेनैव आगमिष्यामि।" परं स्वर्णसोपानेन सा स्वर्णभवनम् आरोहत्।

 

 'अस्ति' इत्यर्थे किं पदं प्रयुक्तम्?

A. सञ्जाता

B. विलोक्य

C. अवदत्

D. वर्तते​

Answers

Answered by Ayishatasfiya
2

Answer:

The following are the passages read, the question is the proper option, Chinut - Suryodayatayam, the first and the second place. Vriksyopar Vilokya Sa F Surprise Chakita Sanjata Yatatra Swarnamayya: Prasad: Vartate. Yada Kaka: Shayitva Prabuddhastada Ten Swarnagavakshatta, so-called "Hanho Bale! Tvamagata, Tishtha, Aahan Tvatkrtee Sopanamavatarayami, Tatkathi Swarnamayam, Rajatamayam Tamramayam wa? Kanya Avadat-" Ahn Nirdhanmatu: Duhita Asmi. Tamrasopanenayav Agamishyam. "But swarnabhavanam as Swarnasopaneen. Asst. What is the meaning of the word? A. Sanjata B. Explanation C. Avadat D. Vartte

Similar questions