Hindi, asked by wwwwmadhur, 4 months ago

अधोलिखिते गद्यांशे पठित्वा प्रश्नानां उत्तराणि चिनुत | तदा स: व्याध: व्याघ्रं जालात् बहिः निसारयत् | व्याघ्रः क्लान्त: आसीत् | सोsवदत् , ‘ भो मानवाः ! पिपासुः अहम् | नद्या: जलं आनीय मम पिपासाम् शमय |
1 point
1 क्लान्त: क: आसीत् ?
(क) व्याध:
(ख) व्याघ्रः​

Answers

Answered by akshitaranjan13
5

Answer:

(ख) व्याघ्रः

Explanation:

hope you understand

Answered by kumkumrajput2009
0

Answer:

व्याघ्रः

Hope it's help you

Similar questions