India Languages, asked by ROJABISWAS, 5 months ago

अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत- अधुना प्रभात वेला अस्ति। आकाशे सूर्यः उदयति । अन्धकारः नश्यति। सर्वत्र प्रकाशः एव प्रकाशः अस्ति । खगाः नीलगगने इतस्ततः उत्पतन्ति । वृक्षेषु वानराः कूर्दन्ति । जनाः प्रसन्नाः भवन्ति । ते उद्यानेषु भ्रमन्ति क्रीडन्ति व्यायामं च कुर्वन्ति। सर्वे जीवाः प्रसन्नाः सन्ति। सर्वे जनाः स्वकार्येषु संलग्नाः भवन्ति। प्र.१. आकाशे क: उदयति?
Q-1 "अधुना प्रभातवेला अस्ति"। अस्मिन् वाक्ये किम् अव्ययपदं?

अधुना
अस्ति​

Answers

Answered by ilashreesbhat654
3

Answer:

pra 1 sooryaha , Q 1 adhuna

hope it helps

Explanation:

Similar questions