India Languages, asked by kabeerkumar17, 5 hours ago

अधोलिखितं गद्याशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखतः । "अस्ति देउलाख्यो ग्रामः । तत्र राजिसंहः नाम राजपुत्रः वसति आवश्सककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गहं प्रति चलिता । मार्गे बहन कानने सा A एक व्याघ्रं | एकदा केनापि ददर्श । सा व्याघ्रमागच्छन्तं दृष्टवा धाष्ट्यत पुत्रौ चपेटया प्रदृत्य जगाद- कथमेंकैशे व्यार्घभक्षणाम कलहं कुरूचा। अयमेकस्ताव द्विभज्य भुज्जताम्। पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते ।" (अ) एकपदेन उत्तरतः ( क ) ग्रामस्य नाम किम् आसीत् ? INTERNATIO (ख) राजसिंह कुत्र वसति स्म ? (ग) राजसिंहस्य भार्या का आसीत् ? (घ) बुद्धिमती गहन कानने कम् ददर्श? Ed. Sr. Sec. School INTER (आ) पूर्णवाक्येन उत्तरतः (क) राजसिंहस्य भार्या आवश्यककार्येण कुत्र चलिता? (ख) सा किम् दृष्ट्वा पुत्रौ चपेटया प्रहव्य जगाद ? (ग) बुद्धिमती पुत्रौ चपेटया प्रहृत्य किम् जगाद?​

Answers

Answered by sangeetakarwasra9630
0

Answer:

please mark as Brilliant answer

Explanation:

please mark as Brilliant answer

I can't understand the answer

Similar questions