Hindi, asked by divyagjshashi7m, 6 months ago

१. अधोलिखित गद्यांशं पठित्वा उत्तरत ।
भगतसिंहस्य नाम को न जानाति ? स:
एकः महान् स्वतन्त्रतासेनानी आसीत् ।
१९२८ तमे वर्षे आंग्लराजपुरुषैः कृतैः
यष्टिकाप्रहरैः दिल्ली-नगरे लाला
लाजपतरायस्य मृत्युः अभवत् ।
प्रतिकाराय भगतसिंहः मित्रैः सह मिलित्वा
साण्डर्स हतवान् । वस्तुतः भगतसिंहः
भारतमातुः वीरः पुत्रः आसीत् । तस्य ह्रदये
भारतमातुः प्रेमप्रवहितम् । आङगलैः
कृतम् अत्याचारं दृष्ट्वा तस्य मनसि तान्
प्रति क्रोधाग्निः प्रदीप्तः आसीत् । सः
स्वप्राणैः अपि भारतमातरम् परकीयेभ्यः
बन्धनेभ्यः मोचयितुं यत्नवान् आसीत् ।तेन
कारणेन एव आङगलीयाः शासकाः तं
बन्धीकृत्य पक्षपातपूर्ण अभियोगं
न्यायालये चालयित्वा तस्मै मृत्युः दण्डं
दत्तवन्त:। स्वमातृभूमये बलिदानं दत्वा
अमरबलिदानी भगतसिंहः सदा-सर्वदा एव
अमरोऽभवत्। भारतीयाः तं वीरं गर्वपूर्वकं
स्मरिष्यन्ति ।क. एकपदेन उत्तरत १) कस्य
मनसि तान् प्रति क्रोधाग्नि प्रदीप्तः आसीत्

Answers

Answered by sammyakjamdade
2

Answer:

I am not a student of hindi

Similar questions