अधोलिखित - कथांशं समुचित - क्रमेण लिखत -
1.
सुरभेः इमाम् अवस्थां दृष्टवा सुराधिपः तामपृच्छत् ।
2.
एकः दुर्बलः बलीवर्दः भूमौ पतितः ।
3.
सा अकथयत् - पुत्रस्य दैन्यं दृष्टवा रोदिमि इति ।
4. तदा तत्र सुराधिपः आगच्छत् ।
5.
कृषकः तं दुर्बलं बहुधा पीडयति ।
6. स्वपुत्रं दृष्टवा सर्वधेनूनां माता सुरभिः रोदिति स्म ।
7. सः बलीवर्दः हलं वोढुं न शक्नोति ।
8. अयि शुभे ! किमेवं रोदिषि ?
Answers
Answered by
3
Answer:
Similar questions
Political Science,
3 months ago
Computer Science,
3 months ago
English,
6 months ago
Math,
6 months ago
Science,
1 year ago
Computer Science,
1 year ago