India Languages, asked by paplukaaloo6927, 2 months ago

अधोलिखितानां चाक्यानाम् उदाहरणानुसारं वाच्यपरिवर्तनं कुरुत-
यथा मया बालिन: वधार्थ समय: कृत:।
अहम् बालिनः वधार्थं समगं कृतवान् ।
क. मया शबरी दृष्टा।
ख. मय कबन्धः निहतः।
ग. रावणेन जटायुपक्षिराजः हतः।
घ. मय विलप: कृतः
ङ. रावणेन सीता हृता।

Answers

Answered by tri3638
0

Answer:

hi

Explanation:

gm i am trisha nice to meet u

Similar questions