अधोलिखितानां गुनकानां गुणानफ़लनि संस्कृतशब्देषु लिखित :
(क) ११*२ (ख) १२*४ (ग) १४*५ (घ) १५*६
Answers
Answered by
2
गुणानफ़लनि संस्कृतशब्देषु लिखित
- (क) ११ * २ = २२ ( द्वाविंशतिः )
- (ख) १२*४ = ४८ ( अष्टचत्वारिंशत् )
- (ग) १४*५ = ८० ( अशीतिः )
- (घ) १५*६ = ६० ( षष्टिः )
अतिरिक्त:
१ - प्रथमः
२ - द्वितीयः
३ - तृतीयः, त्रीणि
४ - चतुर्थः
५ - पंचमः
६ - षष्टः
७ - सप्तमः
८ - अष्टमः
९ - नवमः
१० - दशमः
११ - एकादशः
१२ - द्वादशः
१३ - त्रयोदशः
१४ - चतुर्दशः
१५ - पंचदशः, पञ्चदश
१६ - षोड़शः सोलह
१७ - सप्तदशः
१८ - अष्टादशः
१९ - एकोनविंशतिः, ऊनविंशतिः
२० - विंशतिः
२१ - एकविंशतिः
२२ - द्वाविंशतिः
२३ - त्रयोविंशतिः
२४ - चतुर्विंशतिः
२५ - पञ्चविंशतिः
२६ - षड्विंशतिः
२७ - सप्तविंशतिः
२८ - अष्टविंशतिः
२९ - नवविंशतिः, एकोनत्रिंशत्
३० - त्रिंशत्
Similar questions