India Languages, asked by udaykumar9974, 1 year ago

अधोलिखितानां गुनकानां गुणानफ़लनि संस्कृतशब्देषु लिखित :
(क) ११*२ (ख) १२*४ (ग) १४*५ (घ) १५*६

Answers

Answered by Swarup1998
2

गुणानफ़लनि संस्कृतशब्देषु लिखित

  • (क) ११ * २ = २२ ( द्वाविंशतिः )

  • (ख) १२*४ = ४८ ( अष्टचत्वारिंशत् )

  • (ग) १४*५ = ८० ( अशीतिः )

  • (घ) १५*६ = ६० ( षष्टिः )

अतिरिक्त:

१ - प्रथमः

२ - द्वितीयः

३ - तृतीयः, त्रीणि

४ - चतुर्थः

५ - पंचमः

६ - षष्टः

७ - सप्तमः

८ - अष्टमः

९ - नवमः

१० - दशमः

११ - एकादशः

१२ - द्वादशः

१३ - त्रयोदशः

१४ - चतुर्दशः

१५ - पंचदशः, पञ्चदश

१६ - षोड़शः सोलह

१७ - सप्तदशः

१८ - अष्टादशः

१९ - एकोनविंशतिः, ऊनविंशतिः

२० - विंशतिः

२१ - एकविंशतिः

२२ - द्वाविंशतिः

२३ - त्रयोविंशतिः

२४ - चतुर्विंशतिः

२५ - पञ्चविंशतिः

२६ - षड्विंशतिः

२७ - सप्तविंशतिः

२८ - अष्टविंशतिः

२९ - नवविंशतिः, एकोनत्रिंशत्

३० - त्रिंशत्

Similar questions