अधोलिखितानां प्रश्नानाम् (ख)’हिन्दुस्थानस्य सूर्यः’ पाठे कस्य कृते प्रयुक्त:? (ग) ‘भवान् तस्य सचिवः आसीत्’ इति कः कं प्रति कथयति? (घ) केसरीसिंहः किम् अद्वितीयं काव्यं रचितवान्?
Answers
Answered by
0
Answer:
अधोलिखितानां प्रश्नानाम्
(ख)’हिन्दुस्थानस्य सूर्यः’ पाठे कस्य कृते प्रयुक्त:?
एतत् प्रश्नस्य उत्तरम् अस्ति -
’हिन्दुस्थानस्य सूर्यः’ पाठे इति माराराणाफतेहसिंहस्य कृते प्रयुक्त: I
एकपदेन- इति माराराणाफतेहसिंहस्य
(ग) ‘भवान् तस्य सचिवः आसीत्’ इति कः कं प्रति कथयति?
एतत् प्रश्नस्य उत्तरम् अस्ति -
‘भवान् तस्य सचिवः आसीत्’ इति करणसिंह केसरीसिंह प्रति कथयति I
एकपदेन- करणसिंह केसरीसिंह
(घ) केसरीसिंहः किम् अद्वितीयं काव्यं रचितवान्?
एतत् प्रश्नस्य उत्तरम् अस्ति -
केसरीसिंहः 'चेतावणी रा दुगट्या' इति अद्वितीयं काव्यं रचितवान् I
एकपदेन-'चेतावणी रा दुगट्या' इति
Explanation:
एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: एकादश: सुभाषितानि अस्ति I
Answered by
0
Answer:
Hope!!!!!!! It is thankful...........
Attachments:
![](https://hi-static.z-dn.net/files/d30/38239ee3691600b3c8288b80edacfc98.jpg)
Similar questions
Computer Science,
7 months ago
CBSE BOARD XII,
7 months ago
India Languages,
1 year ago
Science,
1 year ago
English,
1 year ago