India Languages, asked by TransitionState, 9 months ago

अधोलिखितानां प्रश्नानाम् (ख)’हिन्दुस्थानस्य सूर्यः’ पाठे कस्य कृते प्रयुक्त:? (ग) ‘भवान् तस्य सचिवः आसीत्’ इति कः कं प्रति कथयति? (घ) केसरीसिंहः किम् अद्वितीयं काव्यं रचितवान्?

Answers

Answered by SushmitaAhluwalia
0

Answer:

अधोलिखितानां प्रश्नानाम्

(ख)’हिन्दुस्थानस्य सूर्यः’ पाठे कस्य कृते प्रयुक्त:?

एतत् प्रश्नस्य उत्तरम् अस्ति -

’हिन्दुस्थानस्य सूर्यः’ पाठे इति माराराणाफतेहसिंहस्य   कृते प्रयुक्त: I

एकपदेन- इति माराराणाफतेहसिंहस्य

(ग) ‘भवान् तस्य सचिवः आसीत्’ इति कः कं प्रति कथयति?

एतत् प्रश्नस्य उत्तरम् अस्ति -

‘भवान् तस्य सचिवः आसीत्’ इति करणसिंह केसरीसिंह प्रति कथयति I

एकपदेन- करणसिंह केसरीसिंह

(घ) केसरीसिंहः किम् अद्वितीयं काव्यं रचितवान्?

एतत् प्रश्नस्य उत्तरम् अस्ति -

केसरीसिंहः 'चेतावणी रा दुगट्या' इति अद्वितीयं काव्यं रचितवान् I

एकपदेन-'चेतावणी रा दुगट्या' इति

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: एकादश: सुभाषितानि  अस्ति I

Answered by riya9896
0

Answer:

Hope!!!!!!! It is thankful...........

Attachments:
Similar questions