India Languages, asked by Kinal6921, 8 months ago

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) बुद्धिमती केन उपेता पितुर्गृहं प्रति चलिता?
(ख) व्याघ्रः किं विचार्य पलायितः?
(ग) लोके महतो भयात् कः मुच्यते?
(घ) जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?
(ङ) बुद्धिमती शृगालं किम् उक्तवती?

Answers

Answered by coolthakursaini36
50

"अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) बुद्धिमती केन उपेता पितुर्गृहं प्रति चलिता?

उत्तरम् -> बुद्धिमती पुत्रद्वयोपेता उपेता पितुर्गृहं प्रति चलिता

(ख) व्याघ्रः किं विचार्य पलायितः?

उत्तरम् -> व्याघ्रमारी काश्चित् अयम् इति विचार्य व्याघ्रः पलायितः|

(ग) लोके महतो भयात् कः मुच्यते?

उत्तरम् -> लोके महतो भयात् बुद्धिमान मुच्यते|

(घ) जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?

उत्तरम् -> जम्बुकः ‘त्वं मानुषात् अपि बिभेषि?’ इति वदन् व्याघ्रस्य उपहासं करोति

(ङ) बुद्धिमती शृगालं किम् उक्तवती?

उत्तरम् -> बुद्धिमती शृगालं उक्तवती- ‘रे रे धूर्तं त्वया दत्तं मह्यं व्याघ्रत्रयं पूरा’|

"

Similar questions