India Languages, asked by alishabhabha, 2 months ago

अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत-
निम्नलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए- (Write the answer of th
(क) दुःखितः नृपः किम् अकरोत्?
(ख) बुद्धदेवः बालकं किं खादितुम् अकथयत्?
(ग) बालकः फलं किमर्थं दूरे अक्षिपत्?
(घ) पादपस्य कटुताम् असहनीया मत्वा बालकः किम् अकरोत्?
(ङ) बालकः कां प्रतिज्ञाम् अकरोत्?​

Answers

Answered by muhammadakbar6589
0

Answer:

प्रश्नों के उत्तर संस्कृत भाषा में लिखिए-

Answered by kinjalnayak146
0

Explanation:

SANSKRIT

Answer each of the following questions in one sentence in sanskrit

Similar questions