India Languages, asked by rajputtapan8384, 8 months ago

|अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत।

प्रयुक्तः, उत्थितः, उत्प्लुत्य, रुतैः, उपत्यकातः, उत्थितः, ग्रस्यमानः।

Answers

Answered by agamdeep34
1

I AM NOT SURE.....

mate

Attachments:
Answered by coolthakursaini36
0

|अधोलिखितानां पदानां प्रकृतिप्रत्ययविभागं प्रदर्शयत।

प्रयुक्तः, उत्थितः, उत्प्लुत्य, रुतैः, उपत्यकातः, उत्थितः, ग्रस्यमानः।

प्रयुक्तः-> प्र (उपसर्ग) + युज् (धातु) + क्त (प्रत्यय) (पुल्लिंग प्रथमा एकवचन)

उत्थितः-> उत् (उपसर्ग) + स्था (धातु)  + क्त (प्रत्यय) (पुल्लिंग प्रथमा एकवचन)

उत्प्लुत्य-> उत् (उपसर्ग) + प्लु (धातु) + ल्यप् (प्रत्यय) (अव्यय)

रुतैः-> रु (धातु) + क्त (प्रत्यय (नपुंसकलिंग तृतीया एकवचन)

उपत्यकातः-> उपत्यका + तसिल् (प्रत्यय) (अव्ययपदम्)

ग्रस्यमानः-> ग्रस् (धातु कर्मवाच्य) + शानच् (प्रत्यय) (पुल्लिंग प्रथमा एकवचन)

Similar questions