India Languages, asked by javed5821, 4 months ago

अधोलिखितानां पदानां विभक्तिं वचनम् च लिखत -- 5 i) उत्साहस्य ii)नागरिकैः iii) सात्विकतायाः iv) प्राणानाम् v) सभायाम्

Answers

Answered by akhileshkumarsimri
3

Explanation:

5)

क) षष्ठी विभक्ति एकवचन

ख) तृतीया विभक्ति बहुवचन

ग)पंचमी/षष्ठी एकवचन

घ) षष्ठी बहुवचन

ङ) सप्तमी एकवचन

if it is helpful to you...

please thank me and mark my answer as brainliest......

thank u....

Similar questions