Hindi, asked by poonamyadav4025, 5 months ago

अधोलिखितान् समयवाचकान् अङ्गान् पदेषु लिखत-
यथा- 10.30 सार्धद्वादशवादनम्
5.00
7.00
3.30
2.36
9.00
...
11.00
12.30
4.30
8.00
1.30
7.30
.......................................

please answers fast
it is the question of class 7 sanskrit chapter 3 question 6​

Answers

Answered by bhumikachaudha63
5

Explanation:

hope it helps............

Attachments:
Answered by Anonymous
49

उत्तर:-

10.30 – सार्धद्वादशवादनम्

5.00 – पञ्चवादनम्

7.00 –सप्तवादनम्

3.30 – सार्धत्रिवादनम्

2.30 – सार्धद्विवादनम्

9.00 – नववादनम्

11.00 – एकादशवादनम्

12.30 – सार्धद्वादशवादनम्

4.30 – सार्धचुतर्वादनम्

8.00 – अष्टवादनम्

1.30 – सार्ध एकःवादनम्

7.30 – सार्धसप्तवादनम्

Similar questions