अधोलिखितानि वाक्यानि घटनाकमेण संयोजित (क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।
(ख) प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच।
(ग) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
(घ) मार्गे सा एकं व्याघ्र अपश्यत्।
(ङ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्रं विभज्य भुज्यत।
(च) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता।
(छ) त्वं व्याघ्रत्रयं आनयितुं' प्रतिज्ञाय एकमेव आनीतवान्।
(ज) गलबद्ध शृगालकः व्याघ्रः पुनः पलायितः।
Answers
Answered by
0
Answer:
च,ब,छ,ग,ज च ड घ ये है उत्तराहै
Similar questions