India Languages, asked by anupriya276, 10 months ago




अधोलिखितानि वाक्यानि लुट्लकारे ( भविष्यत्काले ) परिवर्त्यताम्।
(निम्नलिखित वाक्यों को लृट् लकार में बदलिए। Change the following sentences into Future tense.)
1. बालकः पाठं स्मरति।
2. तौ उद्यानं गच्छतः।
3. अहं भोजन पचामि।.
4. वयम् अध्यापिकां नमामः।
5. आवाम् फलानि आनयावः।
6. श्रेया शोभना बालिका अस्ति।
7. मित्रे हसतः।
8. युवाम् कुत्र गच्छथ:?
9. यूयं सायंकाले उद्याने क्रीडथ।
10. त्वम् संस्कृतम् पठसि।

Answers

Answered by chavi7749
23

Explanation:

these are the answers.

Attachments:
Similar questions