CBSE BOARD X, asked by kaifaruqi4, 2 months ago

अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिख
16.
हरिततरूणां ललितलतानां माला रमणीया।
कुसुमावलिः समीरचालिता स्यान्मे वरणीया।
नवमालिका रसालं मिलिता रुचिरं संगमनम्।
शुचि-पर्यावरणम् ॥
अयि चल बन्यो। खगकुलकलरव - गुञ्जितवनदेशम्।
पुर-कलरव सम्वमितजनेभ्यो धृतसुखसन्देशम्॥
चाकचिक्यजालं नो कुर्याज्जीवितरसहरणम्। शुचिपर्यावरणम्॥
1. एकपदेन उत्तरत केवलं प्रश्नद्वयम्
i. किशानां वृक्षाणां माला रमणीया भवेत् ?
ii. लतानां माला कीदृशो भवेत् ?
ii. कुत्र चलितुम् इच्छति ?
2. पूर्णवाक्येन उत्तरत - केवलं प्रश्नद्वयम्
1. केन चलिता कुसुमावलिः वर कस्मैप्रयुक्तम् ?
ii. किं जीवितं रसं न हरेत् ?​

Answers

Answered by BrainlyQueen07
57

Answer:

seize any advertisement or any book, pamphlet, paper, slide, film, writing, drawing, painting, photograph, representation or figure which he ...

Similar questions