History, asked by abhinash7576, 2 months ago

अधोलिखित संख्या: उदाहरणानुसारं संस्कृत - भाषायां लिखत
21 = एकविशंतिः
म्-
(1) 30 =
(ii) 45 = .
(iii) 26 =
(iv) 48 =​

Answers

Answered by swapnil2839
17

Answer:

त्रिंशत

पञ्चचत्वारिंशत्

षड्विंशतिः

षट्चत्वारिंशत्

Similar questions
Math, 8 months ago