World Languages, asked by stuteeanuva91, 5 months ago

अधोलिखितांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
भारतवर्षे सर्वासु वनस्पतिषु तुलसीपादपः सर्वाधिकम् आदरं प्राप्यते।
अस्मिन् पादपे असंख्यकाः गुणाः सन्ति। अस्य काष्ठ पत्राणि
च स्वास्थ्यकारीणि, रोगरोधकानि आयुष्यवर्धकानि च विद्यन्ते।
भागवतपुराणे तु इदमपि कथितं यत् तुलसीपादपानां वने तु यमदूता:
अपि प्रवेष्टुं न शक्यन्ते. तत् तु तीर्थसदृशम् ।
.
एकपदेन उत्तरत-
1. तुलसीपादपे असंख्यका: के सन्ति?
निर्देशानुसारम् उत्तरत-
4. प्रवेष्टुम् अत्र क: प्रत्ययः?
5. सर्वासु वनस्पतिषु अत्रक: विशेष्यः?
2. केषां वने यमदूताः अपि प्रवेष्टुं न शक्यन्ते?
पूर्णवाक्येन उत्तरत-
.
6. पत्राणि अत्रकि वचनम्?
3.क: सर्वाधिकम् आदरं प्राप्यते?​

Attachments:

Answers

Answered by carrompooltoofan
1

Answer:

Adholikhitansham pathitva pradattaprasnanam uttarani sanskriten likhat -

Tulsipadap, the most important plant in India, is highly respected.

Asmin Padpe innumerable: Guna: Santi. Asya wood leaf

Healthy

Explanation:

this is the translation of your question

Mark to brainliest PLZZ plzzzz

Similar questions