Hindi, asked by MrIshan, 3 months ago

अधोलिखितेषु वाक्येषु पञ्चमीविभक्तेः रूपैः रिक्तस्थानानि पूरयन्तु-
(i) अहम् ___फलम् आनयामि।
(आपणस्य/आपणात्/आपणम्)
(ii) महिला ____जलम् आहरति।
(सरोवरात्/सनेवरे/सरोवराय)
(लता/लतायाम्/लतायाः
(iii) बालकः ____पुष्पं त्रोटयति
(लता/लतायाम्/लतायाः
(iv)अहम् _____आगच्छामि।
(उद्यानात्/उद्यानेन/उद्यानम्)
(v) मम माता_____आगच्छति।
(देवालयः/देवालये/देवालयात)
(vi) _______उल्काः पतन्ति।
(आकाशे/आकाशात्/आकाशः)​

Answers

Answered by RishikaRiya
3

Explanation:

if you have any doubts please comment...........:))

Attachments:
Similar questions