CBSE BOARD XII, asked by pandayshalini56, 4 days ago

अधोलिखितेषु वाक्येषु रेखाङ्कितपदेषु उपसर्ग चित्वा संयोज्य वा लिख
(क) बालः पितरम् अनुगच्छति।
(ख) अहं 'सिन्धु' नाम्ना वि + ख्याता।
(ग) अध्यापक: कक्षा प्रविशति।
(घ) अहं प्रातः पञ्चवादने उत् + तिष्ठामि।
(ङ) वयं प्रतिदिनं सूक्ति पठामः ।

Answers

Answered by rockers2008k
0

Answer:

I can't understand the question

Answered by rakeshr93555
0

Answer:

option 3 is definitely correct

Similar questions