India Languages, asked by manojjha9544, 1 year ago

अधोलिखितेषु विकल्पेषु समुचितं भावं चित्वा लिखत -

          (i) बहुरत्ना वसुन्धरा।

a)अस्यां पृथिव्याम् अनेाकनि रत्नानि सन्ति।

b) पृथिव्याम् रत्नानि उत्पधन्ते।

c) रत्नानि ’पृथिवीं भासन्ते।

(ii) पृथ्वीयां त्रीणि रत्नानि।

a)पृथिव्यां त्रीणि रत्नानि च।

b)पृथिवी एव रत्नम् अस्ति।

c) पृथिव्यां त्रीणि रत्नानि सन्ति।​

Answers

Answered by Yashchandila
1

Answer:

c is the answer OK it is the answer

Similar questions