Hindi, asked by aashoksinghdhoni, 1 month ago


अधोलिखित वाक्यानां अर्थ हिन्दीभाषायां लिखत
(क) एते कम्बला: दरिद्रेभ्यः सन्ति।
(ख) चाणक्यस्य उटजः नगरात् बहिः आसीत् ।
(ग) तेषु स्वदेशे विदेशेषु च जनाः गौरवं कुर्वन्ति।
(घ) चाणक्यः कम्बलं बिना एव धरायाम् निद्रालीनः अस्ति।

Answers

Answered by singhsanjaykumar590
0

Answer:

I think the answer is second

Explanation:

one I hope you have

Similar questions