India Languages, asked by Rajkushwaha339, 2 months ago

अधोलिखित वाक्यानाम शुद्धिकरणीयः-


(1) त्वम कुत्र गच्छत।
(II) श्रीरामम् नमः।
(III) वृक्षेण पत्रम् पतति।
(IV) सः पुस्तकं ददाति।​

Answers

Answered by nehal12382
0

(1) त्वम कुत्र गच्छसि।

(II) श्रीरामाय नमः।

(III) वृक्षात् पत्रम् पतति।

(IV) सः पुस्तकाय ददाति।

hope it helps

please give thanks if you find my answer helpful

Similar questions