Hindi, asked by piyuverma5, 7 months ago

अधोलिखित-वाक्यानि उचितधातुरूपैः पूरयन्तु-
(i) शिष्यः गुरुं
(सेवते/सेवेते/सेवन्ते)
(ii) त्वं पुनः पुनः पाठ
(पठेः/पठेतम्/पठेत)
(ii) वयम् अत्र एव
(स्थास्यामि/स्थास्याव/स्थास्यामः)
(iv) जनाः परिश्रमेण सफलता
(लभते/लभेते/लभन्ते)
(v) एतानि फलानि बालेभ्यः
(रोचिष्यते/रोचिष्येते/रोचिष्यन्ते)
(vi) छात्राः पाठ
(स्मरतु/स्मरताम्/स्मरन्तु)
(vii) आवां प्रातः उत्थाय उद्यानम्
(अगच्छम्/अगच्छाव/अगच्छाम)
(viii) रामस्य द्वौ पुत्रौ
(ix) भवने एका वाटिका
(आसीत्/आस्ताम्/आसन्)
(शोभते/शोभेते/शोभन्ते)
(x) शृगालः मूषकान्
(अपश्यत्/अपश्यताम्/अपश्यन्)​

Answers

Answered by 79singhmuskan
16

Answer:

(i) शिष्यः गुरुं सेवते

(ii) त्वं पुनः पुनः पाठ पठेः

(iii) वयम् अत्र एव स्थास्यामः

(iv) जनाः परिश्रमेण सफलता लभन्ते

(v) एतानि फलानि बालेभ्यः रोचिष्यन्ते

(vi) छात्राः पाठं स्मरन्तु

(vii) आवां प्रातः उत्थाय उद्यानम् अगच्छाव

(viii) रामस्य द्वौ पुत्रौ आस्ताम्

(ix) भवने एका वाटिका शोभते

(x) शृगालः मूषकान् अपश्यत्

Explanation:

Hope this is useful

Answered by dsoma
9

Answer:

hope it helps you and Mark me as brainliest

Attachments:
Similar questions