India Languages, asked by nnishita20, 13 days ago

अधोलिखितगद्यांशं पठित्वा प्रश्नान् उत्तरत

जनवरी मासस्य तृतीय दिवसे 1931 तमे खिस्ताब्दे महाराष्ट्रस्य नायगाँव नामनि स्थान सावित्री अजायत। तस्या: माता लक्ष्मीबाई पिता च खंडोजी इति अभिहितौ। नववर्षदेशीया सा ज्योतिबाफुले महोदयेन परिणीता। सोऽपि तदानीम् त्रयोदशवर्षकल्पः एव आसीत्। यतोहि स: स्त्री शिक्षा के: प्रबल: समर्थक: आसीत्। अत: सावित्र्या: मनसि अध्ययनस्य अभिलाषा उत्साह प्राप्तवती। इतः परं साग्रहम् आंग्लभाषायाः अपि अध्ययनम् कृतवती।

1. एकपदेन उत्तरत

(क) सावित्री कदा अजायत ?

½x4 = 2

11

(ख) सावित्री केन सह परिणीता ?

GGRO-88

(ग) स्त्रीशिक्षायाः प्रबल: समर्थक: कः आसीत्

?

(घ) सावित्री कुत्र अजायत ?

पूर्णवाक्येन

उत्तरत

सावित्र्या: मातापितरौ नाम किम् आसीत्

2x1=2

?

2.

3. निर्देशानुसारम् उत्तरत​

Answers

Answered by kimaya67
0

please mark brainliest please

Similar questions