Hindi, asked by sonakshisharma153518, 3 months ago

अधोलिखितम् अनुच्छेदं पठित्वा अनुच्छेदाधारित-प्रश्नानाम् उत्तराणि लिखत-
(वाल्मीकिः) (लौकिक-संस्कृतसाहित्यस्य) आदिकविः मन्यते । तस्य रामायणं च आदिकाव्यं
मन्यते । रामायणस्य रचनायाः कथा विलक्षणा अस्ति। कथ्यते यत् एकदा वाल्मीकि
तमसातीरे भ्रमन् आसीत् । अकस्मात् तस्य दृष्टिः एकेन व्याधेन शरण विध्यमाने क्रोञ्चे
अपतत् । एतत् कारुणिकं दृश्यं दृष्टवा सहसा वाल्मीकेः कण्ठात् एषा वाणी निःसृता। “मा
निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः यत्क्रौञ्च-मिथुनादेकमवधीः काममोहितम्” ।
1. गद्यांशं पठित्वा तृतीयांशतुल्यं सारं लिखत ।
(3)​

Answers

Answered by shishir303
3

अधोलिखितम् अनुच्छेदं पठित्वा अनुच्छेदाधारित-प्रश्नानाम् उत्तराणि लिखत...

(वाल्मीकिः) (लौकिक-संस्कृतसाहित्यस्य) आदिकविः मन्यते । तस्य रामायणं च आदिकाव्यं मन्यते । रामायणस्य रचनायाः कथा विलक्षणा अस्ति। कथ्यते यत् एकदा वाल्मीकितमसातीरे भ्रमन् आसीत् । अकस्मात् तस्य दृष्टिः एकेन व्याधेन शरण विध्यमाने क्रोञ्चेअपतत् । एतत् कारुणिकं दृश्यं दृष्टवा सहसा वाल्मीकेः कण्ठात् एषा वाणी निःसृता। “मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः यत्क्रौञ्च-मिथुनादेकमवधीः काममोहितम्” ।

1. गद्यांशं पठित्वा तृतीयांशतुल्यं सारं लिखत ।

गद्यांशं तृतीयांशतुल्यं सारं ⁝ वाल्मीकि लौकि संस्कृसाहित्य आदिकविः मन्यते। तस्य ग्रंथ रामाणस्य कथा विलक्षण अस्ति। एकद भ्रमण समये तस्य दृष्टि एकेन व्याधेन विध्यमाने क्रोञ्चेअपत् कारुणिकं दृश्य तस्य कण्ठात् कारुणिक वाणी निःसृता।

◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌

Similar questions