India Languages, asked by legendgamer916, 3 months ago

अधोलिखितम अनुच्छर पठित्वा प्रश्नान् उत्तरता

*जीवने अनुशासनस्य अतीव महत्त्वम् अस्ति । निर्धारितानां निममानां पलनं, मातुः, पितुः, गुरूणां, ज्येष्ठानां च अज्ञापालनम् अनुशासनं भवति। अनुशासनस्य पालनंन कठिमानि अपि लक्ष्याणि सरलतया प्राप्तानि भवन्ति। अनुशासनशीलाः जनाः जीवन सर्वत्र सफलतां सम्मानं च प्राप्नुवन्तिा प्रकृतेः तत्त्वानि अपि सर्वदा अनुशासन पालयन्ति। यथा-सूर्यः निश्चिते सम्य उदितः भवति निर्धारिते च समये एव असतं गच्छति। संसारे ये कंचन सुप्रसिद्धाः महापुरुणाः अभवन् ते सर्वे अनुशासनप्रियाः आसन्। सर्वे मनुष्याः यदि गृहे, कार्यस्थले, मार्ग समाजे च अनुशासनं पालपंयुः तर्हि सर्वत्र सुव्यवस्थितं भवेत्। अतः इदम् अनिवार्षम् अस्ति यत् जनः बाल्यात् एव अनुशासनस्य पालन कुर्वन्तु।*

1. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम् (क) संसारे प्रसिद्धाः महापुरूषाः कीदृशाः आसन् ?
(ख) क: निश्चित समय उदितः भवति?

(ग) जीवन कल्प महत्वम् अस्ति।

II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वपम् ) (क) सर्वत्र सुव्यवस्थित कथं भवेत्?

(ख) अनुशासन कि' भवति?

(ग) अनुशासनशीलाः जमा: किं प्राप्नुवन्ति?

III. गद्याशाय समुचितं शौर्षक लिखत।

IV. निर्देशानुसारम् दिकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत (केवलं प्रश

(क) 'निर्धारितानाम्' इति विशेषणपदस्य विशेष्य पदं गद्यांश किं प्रयुक

(i) ज्येष्ठानाम् (ii) नियमानाम् (iii) गुरूणाम

(ख) 'कुर्वन्तु' इति क्रियापदस्य कर्पदं किम् ?

(i) जनाः (ii) मनुष्याः

(ii) महापुरुषाः

(1) ज्येष्ठानाम् (i) नियमानाम् (i) गुरूणाम

(ख) 'कुर्वन्तु' इति क्रियापदस्य कर्पदं किम् ?

(i) जनाः (ii) मनुष्याः

(ii) महापुरुषाः

(ग) 'आदरम्' इति अर्थ गद्यांश कि पदं प्रयुक्तम्?

(i) सफलताम् (i) अनुशासनम् (i) सम्मानम्

(घ) 'अव्यवस्थितम्' इति पदस्य विलोमपदं गद्यांश किं प्रयुक्तम्

(i) अनिवार्य (i) सुव्यवस्थितम् (ii) आतापालनम्

(please answer all the questions) i will give as much point as you want.

*language is Sanskrit*​

Answers

Answered by mansuriakhtarhusen
1

Answer:

1 क अनुशासन पिया:

ख सूर्य:

ग अनुशासनसय

2 क नंबर 9 पूरी लाईन

ख 2नंबर पूरी लाईन

ग नंबर 4,5 लाइन

3 अनुशासनसय महत्व

ग आदर_ सममान

घ 2

Similar questions