Hindi, asked by dhyani2929, 3 months ago

अधोलिखितम् गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत।
(नीचे लिखे गद्यांश को पढ़कर प्रश्नों के उत्तर लिखिए।)
एकदा राजकुमारः सिद्धार्थ: बिहारार्थम् उपवनं गतः । सहसा एक क्रन्दनध्वनि श्रुत्वा सः इतस्ततः अपश्यत्।
सिद्धार्थस्य हस्ते हंसं दृष्ट्वा स: उच्चैः अवदत्-"सिद्धार्थ ? एषः मम हंस: मया बाणेन निपतितः ।
स: धावित्वा हंसस्य शरीरात् बाणं निष्कास्य तम् अङ्के अधारयत्। अत्रान्तरे देवदतः धावन् तत्र प्राप्तः ।
बाणेन विद्धः एकः हंसः भूमौ पतितः आसीत्। एतत् दृष्ट्वा सिद्धार्थस्य चित्तं करुणयां व्याकुलं जातम्।
अतः मह्यम देहि। सिद्धार्थः दृढ़तया अवदत्-'अहं न दास्यामि। अहम् तु अस्य रक्षकः अस्मि।' तदा
तौ विवादं कुर्वन्तौ राजसभां गतौ। राजा सर्व वृत्तान्तम् आकर्ण्य आदिशत्-यस्स पार्वे हंस: आगमिष्यति
तस्यैव भविष्यति हंस: सिद्धार्थस्य समीपं गतवान्।
(iv) तौ विवादं कुर्वन्तौ कुत्र गतौ?
1.
(5)
(2)
क. एकपदेन उत्तरता
(एक पद में उत्तर दीजिए।)
(i) कः भूमौ पतितः आसीत् ?
(ii) हंस: कस्य समीपं गतवान् ?
(iii) सिद्धार्थः हंसः कुत्र अधारयंत्

Answers

Answered by nikita031
0

Answer:

अधोलिखितम् गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत।

(नीचे लिखे गद्यांश को पढ़कर प्रश्नों के उत्तर लिखिए।)

एकदा राजकुमारः सिद्धार्थ: बिहारार्थम् उपवनं गतः । सहसा एक क्रन्दनध्वनि श्रुत्वा सः इतस्ततः अपश्यत्।

सिद्धार्थस्य हस्ते हंसं दृष्ट्वा स: उच्चैः अवदत्-"सिद्धार्थ ? एषः मम हंस: मया बाणेन निपतितः ।

स: धावित्वा हंसस्य शरीरात् बाणं निष्कास्य तम् अङ्के अधारयत्। अत्रान्तरे देवदतः धावन् तत्र प्राप्तः ।

बाणेन विद्धः एकः हंसः भूमौ पतितः आसीत्। एतत् दृष्ट्वा सिद्धार्थस्य चित्तं करुणयां व्याकुलं जातम्।

अतः मह्यम देहि। सिद्धार्थः दृढ़तया अवदत्-'अहं न दास्यामि। अहम् तु अस्य रक्षकः अस्मि।' तदा

तौ विवादं कुर्वन्तौ राजसभां गतौ। राजा सर्व वृत्तान्तम् आकर्ण्य आदिशत्-यस्स पार्वे हंस: आगमिष्यति

तस्यैव भविष्यति हंस: सिद्धार्थस्य समीपं गतवान्।

(iv) तौ विवादं कुर्वन्तौ कुत्र गतौ?

Similar questions