Hindi, asked by navya5278, 4 months ago

अधोलिखितम् गद्यांशम् पठित्वा प्रश्नान् उत्तरत -- रमेशः मम प्रियम् मित्रम् अस्ति! सः मम गृहस्य समीपे निवसति! आवाम् मिलित्वा कारयानेन विद्यालयम् गच्छाव: ! तत्र आवाम् पठाव: , लिखाव: , खेलाव: च! स: समये स्व - कार्यम् करोति! स: पठने मम सहायताम् करोति! स: विनम्र: , सदाचारी सुशील: च अस्ति! स: सदा मधुरम् वदति! १. एकपदेन उत्तरत --- १. रमेश: मित्रम् च केन विद्यालयम् गच्छत: ? २. मित्रम् रमेशस्य कस्मिन् कार्ये सहायताम् करोति? २. पूर्णवाक्येन उत्तरत --- १. रमेशस्य स्वभाव: कीदृश: अस्ति? ३. यथानिर्देशम् उत्तरत --- १. ' आवाम् ' पदे किम् वचनम्? क) एकवचनम् ख) द्विवचनम् ग) बहुवचनम् २.' स: सदा मधुरम् वदति ' अत्र क: कर्ता अस्ति? क) स: ख) सदा ग) वदति ३. ' गृहस्य ' पदे का विभक्ति: ? क) चतुर्थी ख) पंचमी ग) षष्ठी ४. ' लिखाव: ' पदे क: पुरुष: ? क) प्रथम: ख) मध्यम् ग) उत्त्तम:​

Answers

Answered by singhdarshika881
0

उत्तर: १,

उत्तर: २, पठाव:, लिखाव:, खेलाव:।

उत्तर: २ ,(१)-स: विनम्र, सदाचारी सुशील: अस्ती ।

उत्तर: ३, (१)- बहुवचनम्।

उत्तर: (२)– वदती।

उत्तर: (३) — षष्ठी।

उत्तर: (४)— उत्तम।

Similar questions