India Languages, asked by pathakshaswatx, 5 months ago

अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) यत्नेन किं रक्षेत् वित्तं वृत्तं वा?
(ख) अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्त्तव्यम्?
(ग) जन्तवः केन विधिना तुष्यन्ति?
(घ) पुरुषैः किमर्थं प्रयत्नः कर्तव्यः?
(ङ) सज्जनानां मैत्री कीदृशी भवति?
(च) सरोवराणां हानिः कदा भवति?
(छ) नद्याः जल कदा अपेयं भवति?​

Attachments:

Answers

Answered by shishir303
0

अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत...

(क) यत्नेन किं रक्षेत् वित्तं वृत्तं वा?

यत्नेन वृत्तं रक्षेत्।

(ख) अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्त्तव्यम्?

आत्मनः प्रतिकूलानि अस्माभिः न आचरितव्यानि।

(ग) जन्तवः केन विधिना तुष्यन्ति?

जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।

(घ) पुरुषैः किमर्थं प्रयत्नः कर्तव्यः?

पुरुषैः गुणेषु प्रयत्नः कर्तव्यः।

(ङ) सज्जनानां मैत्री कीदृशी भवति?

सज्जनानां मैत्री दिनस्य परार्द्धछाया इव भवति।

(च) सरोवराणां हानिः कदा भवति?

सरोवराणां हानिः हंसविप्रयोगेण भवति।

(छ) नद्याः जल कदा अपेयं भवति?​

समुद्रम् आसाद्य नद्याः जलम् अपेयं भवति।    

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○  

Similar questions