Hindi, asked by mg473705, 1 month ago

अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) यत्नेन किं रक्षेत् वित्तं वृत्तं वा?
(ख) अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्त्तव्यम्?
(ग) जन्तवः केन तुष्यन्ति?
(घ) सज्जनानां मैत्री कीदृशी भवति?
(ङ) सरोवराणां हानिः कदा भवति?​

Answers

Answered by samriddhibiswas2009
4

Answer:

(क) यत्नेन वृत्तं रक्षेत्।

(ख) अस्माभिः आत्मनः प्रतिकूलम् आचरणं न कर्त्तव्यम्।

(ग) जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।

(घ), सज्जनानां मैत्री पुरा लघ्वी पश्चात् च वृद्धिमती भवति।

(ड) सरोवराणां हानिः मरालैः सह विप्रयोगेन भवति।

Explanation:

hope it will help you

Similar questions