India Languages, asked by TransitionState, 9 months ago

अधोलिखितपदान् चित्वा पेद्यस्य (श्लोकस्य) पूर्तिं कुरुत। (3) (चैव, वाक्यं, उच्यते, प्रियहितं ) अनुद्वेगकरं…………….सत्यं………….च……………. यत्। स्वाध्यायाभ्यसनं ……. वाङ्म यं तपः……….

Answers

Answered by mahimishra94
1

hope it helps you. Bless you

Attachments:
Answered by jitendrakumarsha2432
0

Answer:

अधोलिखितपदान् चित्वा पेद्यस्य (श्लोकस्य) पूर्तिं कुरुत। (3) (चैव, वाक्यं, उच्यते, प्रियहितं ) अनुद्वेगकरं…………….सत्यं………….च……………. यत्। स्वाध्यायाभ्यसनं ……. वाङ्म यं तपः……….

Similar questions