India Languages, asked by harshitadas7831, 1 year ago

अधोलिखितस्य गद्यांशस्य सप्रसंगं हिन्दीभाषया अनुवादं करोतु अनन्तरं सर्वे जालेन बद्धाः बभूवुः। ततो यस्य वचनाम् तत्र अवलम्बितास्तं सर्वे तिरस्कुर्वन्ति। तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाचनायमस्य दोषः।विपत्काले विस्मय एवकापुरुषलक्षणम्। तदत्र धैर्यमवलम्ब्य प्रतीकारश्चिन्त्यनाम्। इदानीमप्येव क्रियाताम्। सर्वैरेकचित्तीभूय जालमादायोड्डीयताम्। इति विचिन्त्य सर्वे पक्षिणः जालमदायोत्पतिताः।अनन्तरं सव्याधः सुदूराज्जालापहारकान् तान् अवलोक्य पश्चाद् धावनम् अकरोत्। ततस्तेषु चक्षुर्विषयातिक्रान्तेषु पक्षिषु व्याधो निवृत्तः।

Answers

Answered by Ambika7106
0

Answer:

sorry I don't understand Sanskrit

Similar questions