India Languages, asked by birobalachakma971, 8 months ago

अधोलिखितस्य पाठ्यपुस्तकात् पठित पद्यांशस्य सप्रसङ्गं हिन्दीभाषायाम् अनुवादं लिखते
विद्या विवादाय धनं मदाय,
शक्तिः परेषां परिपीडनाय।
खलस्य साधोर्विपरीतमेतत्,
ज्ञानाय दानाय च रक्षणाय।।
अथवा
वर्षागमे चारूमरुं विहाय
क्वान्यत्र कस्यापि रमेत चित्तम्।
सर: सु वर्षासमयेऽपि यस्मिन्,
शरत्-प्रसन्नं सलिलं चकास्ति।।

Answers

Answered by mksmamta1407
1

Answer:

दुर्जनों और सत्पुरुषों का (व्यवहार) विपरीत होता है । जब कि दुर्जनों की विद्या विवादार्थ, धन गर्वार्थ और शक्ति परपीडन के लिये होती है; सत्पुरुष की विद्या ज्ञानार्थ, धन दानार्थ और शक्ति (अन्य के) रक्षण के लिये होती है ।

Similar questions