India Languages, asked by hiramani9060, 8 months ago

अधोलिखितस्य पद्यांशस्य सप्रसंगं संस्कृत व्याख्या करोतु मानं मनीषिता मैत्री मरुदृष्णं मरीचिका।
मृगाः मूर्ध्नि मनुष्याणाम् उष्णीष प्रमुखम्मरौ।।
अथवा
धन-धान्य-प्रयोगेषु विद्यायाः संग्रेहेषु च।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।।

Answers

Answered by tiwary2411
3

Explanation:

धन धन-धान्य-प्रयोगेषु विद्यायाः संग्रेहेषु च।आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।।

अनाज के लेन - देन, विद्या प्राप्त करते समय, भोजन तथा आपसी व्यवहार में लज़्ज़ा न करनेवाला सुखी रहता है ।

Similar questions