India Languages, asked by someo9812, 8 months ago

अधोलिखितस्य श्लोकस्य अन्वयं कुरुत

माताऽस्मि भो! पुत्रक! भारतानां
कुलानि युद्धाय जयोऽस्तु नो भीः।
भो जागृतास्मि क्व धनुः क्व खड्गः
उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः।।

Answers

Answered by shishir303
0

अधोलिखितस्य श्लोकस्य अन्वयं अस्य प्रकारः

माताऽस्मि भो! पुत्रक! भारतानां

कुलानि युद्धाय जयोऽस्तु नो भीः।

भो जागृतास्मि क्व धनुः क्व खड्गः

उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः।।

अन्वयः

पुत्रक! भारतानां माता कुलानि युद्धाय जयोऽस्तु नो भीः अस्मि। क्व धनुः क्वः खड्गः भो जागृतास्मि उत्तिष्ठः सुप्तसिंहाः।

नोट: संस्कृत में अन्यव में किसी वाक्य को पुनः लिखने की कला है, जिसमें किसी वाक्य को नये सिरे से पुनः लिखा जाता है

≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡

संस्कृत (शास्वती) ♦ कक्षा - 11 ♦ सप्तमः पाठः (पाठ -7)

।। सन्ततिप्रबोधनम् ।।

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

इस पाठ से संबंधित अन्य प्रश्न_▼

संस्कृतेन उत्तरं दीयताम्

(क) भारतानां माता कं विलोक्य भृशं क्रन्दति?

(ख) रजन्यां गूढा माता कैः विनष्टा?

(ग) के उत्तिष्ठन्तु?

(घ) पुत्रक! केषां भारतानां माता अस्मि?

(ङ) क: भारतपुत्रान् नाशयितुं शक्तः?

(च) ते (शूराः) केन विशुद्धवीर्याः आसन्?

(छ) त्वं परस्य शौरे: किम् असि?

(ज) कविना कुत्रत्याः कुत्रत्याः शूराः आहूयन्ते?

(झ) मदीया यवनाः कम् अर्चयन्ति?

(ञ) सर्वान् तनयान् का आह्वयति?

https://brainly.in/question/15099051

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Answered by Anonymous
7

Answer:

उत्तर- (1) (ख), (2) (च), (3) (घ), (4) (ङ), (5) (क), (6)- (ग)।

Similar questions