India Languages, asked by Skashyap01, 6 months ago

अधोलिखितश्लोकं पठित्वा प्रश्नानाम् उत्तराणि लिखन्तु:-
आलस्यं हि मनुष्याणां
शरीरस्थो महान् रिपुः। नास्त्युद्यमसमो बंधुः
कृत्वा यं नावसीदति।।
१-एकपदेन उत्तराणि लिखन्तु:-
क) मनुष्याणां महान् रिपुः कः अस्ति?
ख) महान् रिपुः कुत्र तिष्ठति?
२-कं कृत्वा मनुष्यः न अवसीदति?
३-'महान् रिपुः'अनयो: विशेषणम् पदं किम् अस्ति?
४- 'अवसीदति' इति क्रियायाः कर्तृपदं किम् अस्ति?
५-'अरि:'पदस्य समानार्थकं पदं चित्वा लिखन्तु।
६-'प्रसीदति'इति पदस्य विलोम पदं चित्वा लिखन्तु।​

Answers

Answered by shishir303
7

⦿ मनुष्याणां महान् रिपुः कः अस्ति?

► मनुष्याणां महान् रिपुः आलस्यं अस्ति।

⦿  महान् रिपुः कुत्र तिष्ठति?

►महान् रिपुः शरीरस्थो तिष्ठति।

⦿ कं कृत्वा मनुष्यः न अवसीदति?

► नास्त्युद्यमसमो बंधुः कृत्वा मनुष्यः न अवसीदति

⦿ 'महान् रिपुः'अनयो: विशेषणम् पदं किम् अस्ति?

► ‘महान् रिपुः’ अनयोः विशेषण् पदं अस्ति...

    ......‘महान्’

⦿ 'अवसीदति' इति क्रियायाः कर्तृपदं किम् अस्ति?

►  'अवसीदति' इति क्रियायाः कर्तृपदं ‘बंधुः’ अस्ति।

⦿ 'अरि: 'पदस्य समानार्थकं पदं चित्वा लिखन्तु।

►  'अरि:’ इति पदस्य समानार्थकं पदं ‘रिपुः’ अस्ति।

⦿ 'प्रसीदति' इति पदस्य विलोम पदं चित्वा लिखन्तु।​

► 'प्रसीदति' इति पदस्य विलोम पदं ’अवसीदति’।

☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼

Similar questions